A 501-7 Tīrthacintāmaṇi
Manuscript culture infobox
Filmed in: A 501/7
Title: Tīrthacintāmaṇi
Dimensions: 30 x 9.3 cm x 174 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1291
Remarks:
Reel No. A 501/07
Inventory No. 77710
Title Tῑrthacintāmaṇi
Remarks
Author Vācaspati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 30.0 x 9.3 cm
Binding Hole(s)
Folios 174
Lines per Folio 8
Foliation figures in the middle of the right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1291
Manuscript Features
Excerpts
Beginning
❖ śrīmahāgaṇapataye namaḥ ||
kanakanaline lakṣmīsparddhinādhāk cāgragrathite
nayanabhṛṅgaḥ smaravaktrāṃbujāśrī
navagaṇatamālaścāmalāmandagātraḥ
kṣapayatu mama karmma krūramakrūramitraḥ |
śrīkṛtyakalpadrūmapārijātaratnākarādīn avalokya yatnāt ||
praṇamya mūrdhnā madhusūdanāya vācaspatistīrthavidhiṃ tanoti || ||
atha tīrthavidhiḥ || tatra mahābhārate ||
ṛṣibhiḥ kratavaḥ proktā vedeṣv iha yathākramaṃ |
phalañ caiva yathātatvaṃ pretya ceha ca sarvvaśaḥ || (fol. 1v1–4)
End
gobhūtilahiraṇyāś ca vāmān sragvibhūṣaṇaṃ ||
yatkiñcid bindutīrthetra datvā kṣayam avāpnuyāt ||
ekā madhyā gatiṃ kṛtvā samindhegnau vidhānataḥ |
puṇye pañcanade tīrthe koṭihomaphalaṃ labhet ||
na pañcanadatīrthasya mahimānam anaṃtakaṃ |
kopi varṇṇayituṃ śaktaś caturvvarggaśubhaukasaḥ ||
iti kāśīmāhātmyaṃ saṃpūrṇaṃ || || (fol. 175v5–7)
Colophon
iti mahāmahopādhyāya sanmitraśrīvācaspativiracite tīrthaciṃtāmaṇau pañcamaḥ kāśīprakāśaḥ samāptaḥ || ||
❖ khacarābdhigajābdeṣu asitāṣāḍham eva ca | vināyakagururvvāre cakrānandena ne(!)khitaṃ || (fol. 175v7–8)
Microfilm Details
Reel No. A 501/7
Date of Filming 12-03-1973
Exposures 178
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 04-06-2012
Bibliography