A 501-7 Tīrthacintāmaṇi

Manuscript culture infobox

Filmed in: A 501/7
Title: Tīrthacintāmaṇi
Dimensions: 30 x 9.3 cm x 174 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1291
Remarks:


Reel No. A 501/07

Inventory No. 77710

Title Tῑrthacintāmaṇi

Remarks

Author Vācaspati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 9.3 cm

Binding Hole(s)

Folios 174

Lines per Folio 8

Foliation figures in the middle of the right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1291

Manuscript Features

Excerpts

Beginning

❖ śrīmahāgaṇapataye namaḥ ||

kanakanaline lakṣmīsparddhinādhāk cāgragrathite

nayanabhṛṅgaḥ smaravaktrāṃbujāśrī

navagaṇatamālaścāmalāmandagātraḥ

kṣapayatu mama karmma krūramakrūramitraḥ |

śrīkṛtyakalpadrūmapārijātaratnākarādīn avalokya yatnāt ||

praṇamya mūrdhnā madhusūdanāya vācaspatistīrthavidhiṃ tanoti || ||

atha tīrthavidhiḥ || tatra mahābhārate ||

ṛṣibhiḥ kratavaḥ proktā vedeṣv iha yathākramaṃ |

phalañ caiva yathātatvaṃ pretya ceha ca sarvvaśaḥ || (fol. 1v1–4)


End

gobhūtilahiraṇyāś ca vāmān sragvibhūṣaṇaṃ ||

yatkiñcid bindutīrthetra datvā kṣayam avāpnuyāt ||

ekā madhyā gatiṃ kṛtvā samindhegnau vidhānataḥ |

puṇye pañcanade tīrthe koṭihomaphalaṃ labhet ||

na pañcanadatīrthasya mahimānam anaṃtakaṃ |

kopi varṇṇayituṃ śaktaś caturvvarggaśubhaukasaḥ ||

iti kāśīmāhātmyaṃ saṃpūrṇaṃ || || (fol. 175v5–7)


Colophon

iti mahāmahopādhyāya sanmitraśrīvācaspativiracite tīrthaciṃtāmaṇau pañcamaḥ kāśīprakāśaḥ samāptaḥ || ||

❖ khacarābdhigajābdeṣu asitāṣāḍham eva ca | vināyakagururvvāre cakrānandena ne(!)khitaṃ || (fol. 175v7–8)

Microfilm Details

Reel No. A 501/7

Date of Filming 12-03-1973

Exposures 178

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 04-06-2012

Bibliography